Devi Mahatmyam ! !!

Argala StotraM!!

Parayana Sloka

||om tat sat||

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇa caṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============
++++++++++++++++++++++++++++++++++++++++++++++

argalāstōtraṁ

mārkaṁḍēya uvāca:

ōṁ jayatvaṁ dēvī cāmuṇḍē jayabhūtāpahāriṇi|
jayasarvagatē dēvī kāḷarātrī namōsstu tē ||1||

jayanti maṁgaḷā kāḷī bhadrakāḷī kapālinī|
durgāśivā kṣamādhātrī svāhā svadhā namōsstu tē ||2||

madhukaiṭabhavidhvaṁsi vidhātr̥varadē namaḥ|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||3||

mahiṣāsuranirnāsi bhaktānāṁ sukhadē namaḥ|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||4||

dhūmranētra vadhē dēvi dharmakāmarthadāyinī|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||5||

raktabījavadhē dēvī caṇḍamuṇdavināśini|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||6||

niśumbhaśuṁbhanirnāśi trailōkyaśubhadē namaḥ|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||7||

vanditāṁghriyugē dēvi sarvasaubhāgya dāyinī|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||8||

acintyarūpacaritē sarvaśatruvināśinī|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||9||

natēbhyaḥ sarvadhā bhaktyā cāparṇē duritāpahē|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||10||

stuvadbhyō bhakti pūrvaṁ tvāṁ caṇḍikē vyādhi nāśini|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||11||

caṇḍikē satataṁ yuddhē jayanti pāpanāśini|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||12||

dēhi saubhāgyamārōgyaṁ dēhi dēviparaṁ sukham|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||13||

vidēhi dēvi kalyāṇaṁ vidhēhi vipulāṁ śriyam|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||14||

vidhēhi dviṣatāṁ nāśaṁ vidēhi balamuccakaiḥ|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||15||

surāsura śirōratna nighr̥ṣṭa caraṇēsmbikē|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||16||

vidyāvantaṁ yaśasvaṁtaṁ lakṣmīvantaṁca māṁkuru|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||17||

dēvi pracaṇḍadōrdaṇda daitya darpa niṣūdini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||18||

pracaṇdadaitya darpaghnē caṇḍikē praṇatāyamē|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||19||

caturbhujē caturvaktra saṁstutē paramēśvari|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||20||

kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā sadāmbikē|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||21||

himācalasutānātha saṁstutē paramēśvari|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||22||

indrāṇīpati sadbhāva pūjitē paramēśvari|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||23||

dēvi bhaktajanōddāmadattānandōdayēsmbikē|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||24||

bhāryāṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm|
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||25||

tāriṇī durgasaṁsāra sāgarasyācalōdbhavē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi||26||

idaṁ stōtraṁ paṭhitvātu mahāstōtraṁ paṭhēnnaraḥ|
saptaśatīṁ samārādhya varamāpnōti durlabham||27||

iti mārkaṁḍēyapurāṇē
argaḷā stōtraṁ samāptam||
||ōm tat sat||

++++++++++++++++++++++++++++++++++++++++++++++

17 10 2018 0700